На цій сторінці матеріали, присвячені значному першоджерелу йоґи — Йоґа-сутрі (її також називають Йога-сутри, у множині):
• Текст сутри в оригіналі на санскриті двома способами запису — в деванагарі й транслітерації IAST.
• Таблиця нюансів перекладів Йоґа-сутри.
• Лекція про деконструкцію Йоґа-сутри.
• Переклад деяких рядків Йоґа-сутри дано у блозі «Йоґа-сутра: коментар сучасного практика».
• Переклади Йоґа-сутри на англійську та російську у форматі pdf.
अथ योगानुशासनम् ॥ १॥
योगश्चित्तवृत्तिनिरोधः ॥ २॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३॥
वृत्तिसारूप्यमितरत्र ॥ ४॥
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ ५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६॥
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९॥
अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १०॥
अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११॥
अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२॥
तत्र स्थितौ यत्नोऽभ्यासः ॥ १३॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४॥
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५॥
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६॥
वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १७॥
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २०॥
तीव्रसंवेगानामासन्नः ॥ २१॥
मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ २२॥
ईश्वरप्रणिधानाद्वा ॥ २३॥
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४॥
तत्र निरतिशयं सार्वज्ञबीजम् ॥ २५॥
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६॥
तस्य वाचकः प्रणवः ॥ २७॥
तज्जपस्तदर्थभावनम् ॥ २८॥
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९॥
व्याधिस्त्यानसंशयप्रमादालस्याविरति-
भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि
चित्तविक्षेपास्तेऽन्तरायाः ॥ ३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१॥
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२॥
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां
भावनातश्चित्तप्रसादनम् ॥ ३३॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५॥
विशोका वा ज्योतिष्मती ॥ ३६॥
वीतरागविषयं वा चित्तम् ॥ ३७॥
स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥
यथाभिमतध्यानाद्वा ॥ ३९॥
परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ ४०॥
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु
तत्स्थतदञ्जनता समापत्तिः ॥ ४१॥
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२॥
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३॥
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४॥
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५॥
ता एव सबीजः समाधिः ॥ ४६॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७॥
ऋतम्भरा तत्र प्रज्ञा ॥ ४८॥
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९॥
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५०॥
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१॥
॥ इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः ॥
atha yogānuśāsanam ॥ 1॥
yogaścittavṛttinirodhaḥ ॥ 2॥
tadā draṣṭuḥ svarūpe’vasthānam ॥ 3॥
vṛttisārūpyamitaratra ॥ 4॥
vṛttayaḥ pañcatayyaḥ kliṣṭā’kliṣṭāḥ ॥ 5॥
pramāṇaviparyayavikalpanidrāsmṛtayaḥ ॥ 6॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 7॥
viparyayo mithyājñānamatadrūpapratiṣṭham ॥ 8॥
śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ 9॥
abhāvapratyayālambanā vṛttirnidrā ॥ 10॥
anubhūtaviṣayāsampramoṣaḥ smṛtiḥ ॥ 11॥
abhyāsavairāgyābhyāṃ tannirodhaḥ ॥ 12॥
tatra sthitau yatno’bhyāsaḥ ॥ 13॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ 14॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam ॥ 15॥
tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam ॥ 16॥
vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ ॥ 17॥
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo’nyaḥ ॥ 18॥
bhavapratyayo videhaprakṛtilayānām ॥ 19॥
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ॥ 20॥
tīvrasaṃvegānāmāsannaḥ ॥ 21॥
mṛdumadhyādhimātratvāt tato’pi viśeṣaḥ ॥ 22॥
īśvarapraṇidhānādvā ॥ 23॥
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ 24॥
tatra niratiśayaṃ sārvajñabījam ॥ 25॥
sa pūrveṣāmapi guruḥ kālenānavacchedāt ॥ 26॥
tasya vācakaḥ praṇavaḥ ॥ 27॥
tajjapastadarthabhāvanam ॥ 28॥
tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca ॥ 29॥
vyādhistyānasaṃśayapramādālasyāvirati-
bhrāntidarśanālabdhabhūmikatvānavasthitatvāni
cittavikṣepāste’ntarāyāḥ ॥ 30॥
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 31॥
tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 32॥
maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ
bhāvanātaścittaprasādanam ॥ 33॥
pracchardanavidhāraṇābhyāṃ vā prāṇasya ॥ 34॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ॥ 35॥
viśokā vā jyotiṣmatī ॥ 36॥
vītarāgaviṣayaṃ vā cittam ॥ 37॥
svapnanidrājñānālambanaṃ vā ॥ 38॥
yathābhimatadhyānādvā ॥ 39॥
paramāṇu paramamahattvānto’sya vaśīkāraḥ ॥ 40॥
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu
tatsthatadañjanatā samāpattiḥ ॥ 41॥
tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ ॥ 42॥
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 43॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 44॥
sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam ॥ 45॥
tā eva sabījaḥ samādhiḥ ॥ 46॥
nirvicāravaiśāradye’dhyātmaprasādaḥ ॥ 47॥
ṛtambharā tatra prajñā ॥ 48॥
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 49॥
tajjaḥ saṃskāro’nyasaṃskārapratibandhī ॥ 50॥
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 51॥
॥ iti patañjaliviracite yogasūtre prathamaḥ samādhipādaḥ ॥
तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २॥
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३॥
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५॥
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥
सुखानुशयी रागः ॥ ७॥
दुःखानुशयी द्वेषः ॥ ८॥
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ ९॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १०॥
ध्यानहेयास्तद्वृत्तयः ॥ ११॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च
दुःखमेव सर्वं विवेकिनः ॥ १५॥
हेयं दुःखमनागतम् ॥ १६॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं
भोगापवर्गार्थं दृश्यम् ॥ १८॥
विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २०॥
तदर्थ एव दृश्यस्यात्मा ॥ २१॥
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३॥
तस्य हेतुरविद्या ॥ २४॥
तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५॥
विवेकख्यातिरविप्लवा हानोपायः ॥ २६॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७॥
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८॥
योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३०॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१॥
शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२॥
वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३॥
वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका
मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५॥
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥
अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः ॥ ३९॥
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४०॥
सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन-योग्यत्वानि च ॥ ४१॥
संतोषादनुत्तमसुखलाभः ॥ ४२॥
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ ४३॥
स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ ४४॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५॥
स्थिरसुखम् आसनम् ॥ ४६॥
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७॥
ततो द्वन्द्वानभिघातः ॥ ४८॥
तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९॥
स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः
परिदृष्टो दीर्घसूक्ष्मः ॥ ५०॥
बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१॥
ततः क्षीयते प्रकाशावरणम् ॥ ५२॥
धारणासु च योग्यता मनसः ॥ ५३॥
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४॥
ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५॥
॥ इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ॥
tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ॥ 1॥
samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ॥ 2॥
avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ॥ 3॥
avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām ॥ 4॥
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ॥ 5॥
dṛgdarśanaśaktyorekātmatevāsmitā ॥ 6॥
sukhānuśayī rāgaḥ ॥ 7॥
duḥkhānuśayī dveṣaḥ ॥ 8॥
svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ ॥ 9॥
te pratiprasavaheyāḥ sūkṣmāḥ ॥ 10॥
dhyānaheyāstadvṛttayaḥ ॥ 11॥
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ॥ 12॥
sati mūle tadvipāko jātyāyurbhogāḥ ॥ 13॥
te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ॥ 14॥
pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca
duḥkhameva sarvaṃ vivekinaḥ ॥ 15॥
heyaṃ duḥkhamanāgatam ॥ 16॥
draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ ॥ 17॥
prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ
bhogāpavargārthaṃ dṛśyam ॥ 18॥
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥ 19॥
draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ ॥ 20॥
tadartha eva dṛśyasyātmā ॥ 21॥
kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ॥ 22॥
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ ॥ 23॥
tasya heturavidyā ॥ 24॥
tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam ॥ 25॥
vivekakhyātiraviplavā hānopāyaḥ ॥ 26॥
tasya saptadhā prāntabhūmiḥ prajñā ॥ 27॥
yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ ॥ 28॥
yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptirā vivekakhyāteḥ ॥ 28॥
yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo’ṣṭāvaṅgāni ॥ 29॥
ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ॥ 30॥
jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ॥ 31॥
śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ॥ 32॥
vitarkabādhane pratipakṣabhāvanam ॥ 33॥
vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā
mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥ 34॥
ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥ 35॥
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥ 36॥
asteyapratiṣṭhāyāṃ sarvaratnopasthānam ॥ 37॥
brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ ॥ 38॥
aparigrahasthairye janmakathaṃtāsambodhaḥ ॥ 39॥
śaucāt svāṅgajugupsā parairasaṃsargaḥ ॥ 40॥
sattvaśuddhisaumanasyaikāgryendriyajayātmadarśana-yogyatvāni ca ॥ 41॥
saṃtoṣādanuttamasukhalābhaḥ ॥ 42॥
kāyendriyasiddhiraśuddhikṣayāt tapasaḥ ॥ 43॥
svādhyāyād iṣṭadevatāsamprayogaḥ ॥ 44॥
samādhisiddhirīśvarapraṇidhānāt ॥ 45॥
sthirasukham āsanam ॥ 46॥
prayatnaśaithilyānantasamāpattibhyām ॥ 47॥
tato dvandvānabhighātaḥ ॥ 48॥
tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ॥ 49॥
sa tu bāhyābhyantarastambhavṛttirdeśakālasaṃkhyābhiḥ
paridṛṣṭo dīrghasūkṣmaḥ ॥ 50॥
bāhyābhyantaraviṣayākṣepī caturthaḥ ॥ 51॥
tataḥ kṣīyate prakāśāvaraṇam ॥ 52॥
dhāraṇāsu ca yogyatā manasaḥ ॥ 53॥
svaviṣayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ॥ 54॥
tataḥ paramā vaśyatendriyāṇām ॥ 55॥
॥ iti patañjaliviracite yogasūtre dvitīyaḥ sādhanapādaḥ ॥
देशबन्धश्चित्तस्य धारणा ॥ १॥
तत्र प्रत्ययैकतानता ध्यानम् ॥ २॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३॥
त्रयमेकत्र संयमः ॥ ४॥
तज्जयात्प्रज्ञालोकः ॥ ५॥
तस्य भूमिषु विनियोगः ॥ ६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥
तदपि बहिरङ्गं निर्बीजस्य ॥ ८॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ
निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥ १०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५॥
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ १६॥
शब्दार्थप्रत्ययानामितरेतराध्यासात्
सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७॥
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ १९॥
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २०॥
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे
चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१॥
सोपक्रमं निरुपक्रमं च कर्म
तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२॥
मैत्र्यादिषु बलानि ॥ २३॥
बलेषु हस्तिबलादीनि ॥ २४॥
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५॥
भुवनज्ञानं सूर्ये संयमात् ॥ २६॥
चन्द्रे ताराव्यूहज्ञानम् ॥ २७॥
ध्रुवे तद्गतिज्ञानम् ॥ २८॥
नाभिचक्रे कायव्यूहज्ञानम् ॥ २९॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३०॥
कूर्मनाड्यां स्थैर्यम् ॥ ३१॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२॥
प्रातिभाद्वा सर्वम् ॥ ३३॥
हृदये चित्तसंवित् ॥ ३४॥
सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः
परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५॥
ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६॥
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७॥
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च
चित्तस्य परशरीरावेशः ॥ ३८॥
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९॥
समानजयाज्ज्वलनम् ॥ ४०॥
श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१॥
कायाकाशयोः सम्बन्धसंयमाल्लघुतूल-
समापत्तेश्चाकाशगमनम् ॥ ४२॥
बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४॥
ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५॥
रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं
सर्वज्ञातृत्वं च ॥ ४९॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५०॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२॥
जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३॥
तारकं सर्वविषयं सर्वथाविषयम् अक्रमं
चेति विवेकजं ज्ञानम् ॥ ५४॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥
॥ इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः ॥
deśabandhaścittasya dhāraṇā ॥ 1॥
tatra pratyayaikatānatā dhyānam ॥ 2॥
tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥ 3॥
trayamekatra saṃyamaḥ ॥ 4॥
tajjayātprajñālokaḥ ॥ 5॥
tasya bhūmiṣu viniyogaḥ ॥ 6॥
trayamantaraṅgaṃ pūrvebhyaḥ ॥ 7॥
tadapi bahiraṅgaṃ nirbījasya ॥ 8॥
vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau
nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ ॥ 9॥
tasya praśāntavāhitā saṃskārāt ॥ 10॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ॥ 11॥
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ ॥ 12॥
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥ 13॥
śāntoditāvyapadeśyadharmānupātī dharmī ॥ 14॥
kramānyatvaṃ pariṇāmānyatve hetuḥ ॥ 15॥
pariṇāmatrayasaṃyamād atītānāgatajñānam ॥ 16॥
śabdārthapratyayānāmitaretarādhyāsāt
saṅkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam ॥ 17॥
saṃskārasākṣātkaraṇātpūrvajātijñānam ॥ 18॥
pratyayasya paracittajñānam ॥ 19॥
na ca tatsālambanaṃ tasyāviṣayībhūtatvāt ॥ 20॥
kāyarūpasaṃyamāttadgrāhyaśaktistambhe
cakṣuḥprakāśāsamprayoge’ntardhānam ॥ 21॥
sopakramaṃ nirupakramaṃ ca karma
tatsaṃyamādaparāntajñānamariṣṭebhyo vā ॥ 22॥
maitryādiṣu balāni ॥ 23॥
baleṣu hastibalādīni ॥ 24॥
pravṛttyālokanyāsātsūkṣmavyavahitaviprakṛṣṭajñānam ॥ 25॥
bhuvanajñānaṃ sūrye saṃyamāt ॥ 26॥
candre tārāvyūhajñānam ॥ 27॥
dhruve tadgatijñānam ॥ 28॥
nābhicakre kāyavyūhajñānam ॥ 29॥
kaṇṭhakūpe kṣutpipāsānivṛttiḥ ॥ 30॥
kūrmanāḍyāṃ sthairyam ॥ 31॥
mūrdhajyotiṣi siddhadarśanam ॥ 32॥
prātibhādvā sarvam ॥ 33॥
hṛdaye cittasaṃvit ॥ 34॥
sattvapuruṣayoratyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ
parārthatvātsvārthasaṃyamātpuruṣajñānam ॥ 35॥
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ॥ 36॥
te samādhāvupasargā vyutthāne siddhayaḥ ॥ 37॥
bandhakāraṇaśaithilyātpracārasaṃvedanācca
cittasya paraśarīrāveśaḥ ॥ 38॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ॥ 39॥
samānajayājjvalanam ॥ 40॥
śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram ॥ 41॥
kāyākāśayoḥ sambandhasaṃyamāllaghutūla-
samāpatteścākāśagamanam ॥ 42॥
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ॥ 43॥
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ ॥ 44॥
tato’ṇimādiprādurbhāvaḥ kāyasampattaddharmānabhighātaśca ॥ 45॥
rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥ 46॥
grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥ 47॥
tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ॥ 48॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ
sarvajñātṛtvaṃ ca ॥ 49॥
tadvairāgyādapi doṣabījakṣaye kaivalyam ॥ 50॥
sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥ 51॥
kṣaṇatatkramayoḥ saṃyamādvivekajaṃ jñānam ॥ 52॥
jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ pratipattiḥ ॥ 53॥
tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ
ceti vivekajaṃ jñānam ॥ 54॥
sattvapuruṣayoḥ śuddhisāmye kaivalyamiti ॥ 55॥
॥ iti patañjaliviracite yogasūtre tṛtīyo vibhūtipādaḥ ॥
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥
जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २॥
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु
ततः क्षेत्रिकवत् ॥ ३॥
निर्माणचित्तान्यस्मितामात्रात् ॥ ४॥
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५॥
तत्र ध्यानजमनाशयम् ॥ ६॥
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७॥
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८॥
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९॥
तासामनादित्वं चाशिषो नित्यत्वात् ॥ १०॥
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ११॥
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२॥
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३॥
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४॥
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५॥
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६॥
तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८॥
न तत्स्वाभासं दृश्यत्वात् ॥ १९॥
एकसमये चोभयानवधारणम् ॥ २०॥
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१॥
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२॥
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३॥
तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४॥
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५॥
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६॥
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥
हानमेषां क्लेशवदुक्तम् ॥ २८॥
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा
विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९॥
ततः क्लेशकर्मनिवृत्तिः ॥ ३०॥
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ३१॥
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२॥
क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३॥
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४॥
॥ इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ॥
॥ पातञ्जलयोगसूत्राणि ॥
॥ श्री पातञ्जलयोगसूत्राणि ॥
॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ॥ 1॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥ 2॥
nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu
tataḥ kṣetrikavat ॥ 3॥
nirmāṇacittānyasmitāmātrāt ॥ 4॥
pravṛttibhede prayojakaṃ cittamekamanekeṣām ॥ 5॥
tatra dhyānajamanāśayam ॥ 6॥
karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām ॥ 7॥
tatastadvipākānuguṇānāmevābhivyaktirvāsanānām ॥ 8॥
jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt ॥ 9॥
tāsāmanāditvaṃ cāśiṣo nityatvāt ॥ 10॥
hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ ॥ 11॥
atītānāgataṃ svarūpato’styadhvabhedāddharmāṇām ॥ 12॥
te vyaktasūkṣmā guṇātmānaḥ ॥ 13॥
pariṇāmaikatvādvastutattvam ॥ 14॥
vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ॥ 15॥
na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt ॥ 16॥
taduparāgāpekṣitvāccittasya vastu jñātājñātam ॥ 17॥
sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt ॥ 18॥
na tatsvābhāsaṃ dṛśyatvāt ॥ 19॥
ekasamaye cobhayānavadhāraṇam ॥ 20॥
cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca ॥ 21॥
citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam ॥ 22॥
draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham ॥ 23॥
tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt ॥ 24॥
viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ ॥ 25॥
tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam ॥ 26॥
tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ ॥ 27॥
hānameṣāṃ kleśavaduktam ॥ 28॥
prasaṃkhyāne’pyakusīdasya sarvathā
vivekakhyāterdharmameghaḥ samādhiḥ ॥ 29॥
tataḥ kleśakarmanivṛttiḥ ॥ 30॥
tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam ॥ 31॥
tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥ 32॥
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ॥ 33॥
puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ
svarūpapratiṣṭhā vā citiśaktiriti ॥ 34॥
॥ iti patañjaliviracite yogasūtre caturthaḥ kaivalyapādaḥ ॥
॥ pātañjalayogasūtrāṇi ॥
॥ śrī pātañjalayogasūtrāṇi ॥
॥ maharṣi patañjali praṇītaṃ yogadarśanam ॥
Виступ Андрія Сафронова на засіданні Сходознавчого гуртка Києво-Могилянської академії
Тайм-коды лекции
00:02:52 – Путаница, связанная с текстом
00:05:02 – Европейская история Йога-сутры
00:06:50 – Перевод Йога-сутры и Раджамартанды Баллентайном
00:09:12 – Перевод Йога-сутры и Йога-Бхашьи Вудсом
00:15:52 – Классические комментарии к Йога-сутре
00:16:35 – “Китаб Патанджала” – перевод Йога-сутры Аль-Бируни на персидский язык
00:19:19 – “Дхарма Патанджали” – яванский манускрипт
00:19:51 – Переводы Йога-сутры на английский язык
00:20:25 – Переводы Йога-сутры на русский язык
00:21:11 – Датировка Йога-сутры
00:24:55 – Авторство Йога-сутры
00:31:20 – Сбои логики Йога-сутры. Примеры
00:36:31 – Некорректные определения в Йога-сутре и логические противоречия
00:41:30 – Обозначение одного слова разными понятиями
00:43:17 – Дублирование определений
00:43:47 – “Висячие” строки и фрагменты
00:45:00 – Противоречия в соседних строках
00:46:17 – Фрагменты текста, датированные разным временем
00:49:56 – Первый фрагмент “Интеллектуальная эмпирическая йога”
00:51:03 – Второй фрагмент “Субстанциональный мистицизм”
00:52:31 – Третий фрагмент – “8-частная Йога”
00:53:32 – Четвертый фрагмент – шаманская “Героическая” вставка
00:54:50 – Последний фрагмент – Четвертая Глава
00:55:22 – Поиск аналогий в других текстах. Традиция Драштара
00:57:40 – Поиск аналогий в других текстах. Традиция Пуруши
01:00:26 – Поиск аналогий в других текстах. Традиция экаграты
01:03:08 – Поиск аналогий в других текстах. Традиция 8-частной йоги
01:09:09 – “Героический” фрагмент
01:09:49 – “Вкрапления” в Йога-сутре из других традиций
01:11:38 – Определение термина “асана” как пример источника вкрапления
01:13:38 – Буддийские вставки в Йога-сутру
01:19:04 – Комментаторы сутры, базирующиеся на знаниях конкретных традиций
01:19:59 – Теория двух самадхи Вьясы
01:21:06 – Представление текста Йога-сутры и комментария к нему Андрея Сафронова
01:30:58 – Вопросы к лекции
Причини складнощів у перекладі визначення йоги в Йоґа-сутрі:
«Зараз зрозуміло, що вритті Патанджалі (ті, які “читта-вритті-ніродха”) – це когнітивні упередження, а їхній контроль (ніродха) – досягнення адекватності та раціональності сприйняття. Проте сам термін “когнітивні упередження” має вік у 50 років. До нього не існувало методології, яка адекватно б описувала це коло феноменів. Відповідно, перші перекладачі Йоґа-сутри не мали відповідних слів та апарату для перекладу базових термінів йоґи. Це призвело до ряду упереджень у сприйнятті сенсу Йоґа-сутри, наслідки якого ми бачимо у популярній “йозі”». “Записки на полях стародавніх текстів“
Баллентайн 1852 | Джадж 1890 (теософ) | Двиведи 1890 (TEOCOC) | Ганганатха 1907 | Джонсон (теософ), 1912 | Вудс, 1914 | |
йоґа | Concentration | Yoga or сoncentration | Yoga | Yoga | Union, spiritual consciousness | Yoga |
драштар | It (the Soul) | Spectator without a spectacle | Seer | Spectator | Seer | Seer |
чітта | Internal organ or thinking principle, mind | thinking principle | thinking principle, mind | Internal organ | Psychic nature | Mind-stuff |
кшипта, вікшипта | Distraction of mind | Attain concentration | Distraction of mind | Distraction | Interior consciousness | Restless, distracted |
екагра | Intentness on a single one | Intent upon single | Mind…into unity | Concentration of mind | One-pointedness | Single-in-intent |
врітті | Modification | Modification | Transformation | Function | activates | Fluctuation |
ніродха | Hindering | Hindering | Suppretion | Suppretion | Control | Restriction |
самадгі | Meditation | Meditation | Meditation, full of light, Trance | Meditation | Meditation, spiritual or consciousness | Concentration |
вайраг’я | Dispassion | Dispassion | Non-attachment | Dispassion (consciousness) | self indulgence | Passionless |
пратьяхара | Restraint | Restraint | Abstraction | Abstraction | Withdrawal | Withdrawal |
дхарана | Dharana (attention) | Attention | contemplation | Concentration | Withdrawal Attention | Fixed-attention |
дгʼяна | contemplation | contemplation | Absorption | contemplation | contemplation | contemplation |
ішвара | Lord | Ishvara | Ishvara | God | Master | Ishvara |