fb_pixel
українська федерація йоги
Катха упанишада перевод на украинский Катха упанішада

Переклад українського санскритолога Павла Ріттера

Ріттер також переклав українською твори: «Шякунтала» та «Хмара-вістун».

Скачати pdf Катха-упанішада

Катха-упанішада в оригіналі: у деванагарі та латинській транслітерації IAST

प्रथमोध्यायः/प्रथमवल्ली

prathamodhyāyaḥ/prathamavallī

ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । 

तस्य ह नचिकेता नाम पुत्र आस ॥

तँ ह कुमारँ सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २ ॥

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । 

अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ 

३ स होवाच पितरं तत कस्मै मां दास्यसीति । 

द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । 

किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५ ॥

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे । 

सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।

तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥७॥

आशाप्रतीक्षे संगतँ सूनृतां चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।

एतद्वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥

तिस्रो रात्रीर्यदवात्सीर्गृहे मे- ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।

नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९ ॥

शान्तसंकल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो ।

त्वत्प्रसृष्टम् माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥ १० ॥

यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।

सुखँ रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११ ॥

स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति ।

उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥

स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।

स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥ १३ ॥

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।

अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।

स चापि तत्प्रत्यवदद्यथोक्तं अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५ ॥

तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।

तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू ।

ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७ ॥

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम् ।

स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।

एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥

येयं प्रेते विचिकित्सा मनुष्ये- ऽस्तीत्येके नायमस्तीति चैके ।

एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २० ॥

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः ।

अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।

वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२ ॥

शतायुषः पुत्रपौत्रान्वृणीष्वा बहून्पशून् हस्तिहिरण्यमश्वान् ।

भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३ ॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।

महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।

इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः ।

आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥ २५ ॥

श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेंद्रियाणां जरयंति तेजः ।

अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।

जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।

अभिध्यायन् वर्णरतिप्रमोदान् अतिदीर्घे जीविते को रमेत ॥ २८ ॥

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् ।

योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥

॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥

oṃ saha nāvavatu । saha nau bhunaktu । sahavīryaṃ karavāvahai । tejasvi nāvadhītamastu । mā vidviṣāvahai ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥ oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau । 

tasya ha naciketā nāma putra āsa ॥

tam̐ ha kumāram̐ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa so’manyata ॥ 2 ॥

pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ । 

anandā nāma te lokāstān sa gacchati tā dadat ॥ 

3 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti । 

dvitīyaṃ tṛtīyaṃ tam̐ hovāca mṛtyave tvā dadāmīti ॥ 4 ॥

bahūnāmemi prathamo bahūnāmemi madhyamaḥ । 

kim̐ svidyamasya kartavyaṃ yanmayā’dya kariṣyati ॥ 5 ॥

anupaśya yathā pūrve pratipaśya tathā’pare । 

sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥ 6 ॥

vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān । 

tasyaitām̐ śāntiṃ kurvanti hara vaivasvatodakam ॥ 7 ॥

āśāpratīkṣe saṃgatam̐ sūnṛtāṃ ceṣṭāpūrte putrapaśūm̐śca sarvān ।

etadvṛṅkte puruṣasyālpamedhaso yasyānaśnanvasati brāhmaṇo gṛhe ॥ 8 ॥

tisro rātrīryadavātsīrgṛhe me- ‘naśnan brahmannatithirnamasyaḥ ।

namaste’stu brahman svasti me’stu tasmātprati trīnvarānvṛṇīṣva ॥ 9 ॥

śāntasaṃkalpaḥ sumanā yathā syād vītamanyurgautamo mā’bhi mṛtyo ।

tvatprasṛṣṭam mā’bhivadetpratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe ॥ 10 ॥

yathā purastād bhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ ।

sukham̐ rātrīḥ śayitā vītamanyuḥ tvāṃ dadṛśivānmṛtyumukhāt pramuktam ॥ 11 ॥

svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti ।

ubhe tīrtvā’śanāyāpipāse śokātigo modate svargaloke ॥ 12 ॥

sa tvamagnim̐ svargyamadhyeṣi mṛtyo prabrūhi tvam̐ śraddadhānāya mahyam ।

svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa ॥ 13 ॥

pra te bravīmi tadu me nibodha svargyamagniṃ naciketaḥ prajānan ।

anantalokāptimatho pratiṣṭhāṃ viddhi tvametaṃ nihitaṃ guhāyām ॥ 14 ॥

lokādimagniṃ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā ।

sa cāpi tatpratyavadadyathoktaṃ athāsya mṛtyuḥ punarevāha tuṣṭaḥ ॥ 15 ॥

tamabravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ ।

tavaiva nāmnā bhavitā’yamagniḥ sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa ॥ 16 ॥

triṇāciketastribhiretya sandhiṃ trikarmakṛttarati janmamṛtyū ।

brahmajajñaṃ devamīḍyaṃ viditvā nicāyyemām̐ śāntimatyantameti ॥ 17 ॥

triṇāciketastrayametadviditvā ya evaṃ vidvām̐ścinute nāciketam ।

sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke ॥ 18 ॥

eṣa te’gnirnaciketaḥ svargyo yamavṛṇīthā dvitīyena vareṇa ।

etamagniṃ tavaiva pravakṣyanti janāsaḥ tṛtīyaṃ varaṃ naciketo vṛṇīṣva ॥ 19 ॥

yeyaṃ prete vicikitsā manuṣye- ‘stītyeke nāyamastīti caike ।

etadvidyāmanuśiṣṭastvayā’haṃ varāṇāmeṣa varastṛtīyaḥ ॥ 20 ॥

devairatrāpi vicikitsitaṃ purā na hi suvijñeyamaṇureṣa dharmaḥ ।

anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam ॥ 21 ॥

devairatrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yanna sujñeyamāttha ।

vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ॥ 22 ॥

śatāyuṣaḥ putrapautrānvṛṇīṣvā bahūnpaśūn hastihiraṇyamaśvān ।

bhūmermahadāyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvadicchasi ॥ 23 ॥

etattulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca ।

mahābhūmau naciketastvamedhi kāmānāṃ tvā kāmabhājaṃ karomi ॥ 24 ॥

ye ye kāmā durlabhā martyaloke sarvān kāmām̐śchandataḥ prārthayasva ।

imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ ।

ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṃ mā’nuprākṣīḥ ॥ 25 ॥

śvobhāvā martyasya yadantakaitat sarveṃdriyāṇāṃ jarayaṃti tejaḥ ।

api sarvaṃ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ॥ 26 ॥

na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākṣma cettvā ।

jīviṣyāmo yāvadīśiṣyasi tvaṃ varastu me varaṇīyaḥ sa eva ॥ 27 ॥

ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan ।

abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta ॥ 28 ॥

yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat ।

yo’yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte ॥ 29 ॥

iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ॥

प्रथमोध्यायः/द्वितीयवल्ली

prathamodhyāyaḥ/dvitīyavallī

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषँ सिनीतः ।

तयोः श्रेय आददानस्य साधु

भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥

श्रेयश्च प्रेयश्च मनुष्यमेतः

तौ सम्परीत्य विविनक्ति धीरः ।

श्रेयो हि धीरोऽभि प्रेयसो वृणीते

प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २ ॥

स त्वं प्रियान्प्रियरूपांश्च कामान्

अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।

नैतां सृङ्कां वित्तमयीमवाप्तो

यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥

दूरमेते विपरीते विषूची

अविद्या या च विद्येति ज्ञाता ।

विद्याभीप्सिनं नचिकेतसं मन्ये

न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥

अविद्यायामन्तरे वर्तमानाः

स्वयं धीराः पण्डितंमन्यमानाः ।

दन्द्रम्यमाणाः परियन्ति मूढा

अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥

न साम्परायः प्रतिभाति बालं

प्रमाद्यन्तं वित्तमोहेन मूढम् ।

अयं लोको नास्ति पर इति मानी

पुनः पुनर्वशमापद्यते मे ॥ ६ ॥

श्रवणायापि बहुभिर्यो न लभ्यः

शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्यो वक्ता कुशलोऽस्य लब्धा

आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥

न नरेणावरेण प्रोक्त एष

सुविज्ञेयो बहुधा चिन्त्यमानः ।

अनन्यप्रोक्ते गतिरत्र नास्ति

अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८ ॥

नैषा तर्केण मतिरापनेया

प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।

यां त्वमापः सत्यधृतिर्बतासि

त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥

जानाम्यहं शेवधिरित्यनित्यं

न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।

ततो मया नाचिकेतश्चितोऽग्निः

अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥

कामस्याप्तिं जगतः प्रतिष्ठां

क्रतोरानन्त्यमभयस्य पारम् ।

स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा

धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥

तं दुर्दर्शं गूढमनुप्रविष्टं

गुहाहितं गह्वरेष्ठं पुराणम् ।

अध्यात्मयोगाधिगमेन देवं

मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः

प्रवृह्य धर्म्यमणुमेतमाप्य ।

स मोदते मोदनीयँ हि लब्ध्वा

विवृतँ सद्म नचिकेतसं मन्ये ॥ १३ ॥

अन्यत्र धर्मादन्यत्राधर्मा-

दन्यत्रास्मात्कृताकृतात् ।

अन्यत्र भूताच्च भव्याच्च

यत्तत्पश्यसि तद्वद ॥ १४ ॥

सर्वे वेदा यत्पदमामनन्ति

तपाँसि सर्वाणि च यद्वदन्ति ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

तत्ते पदँ संग्रहेण ब्रवीम्योमित्येतत् ॥ १५ ॥

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।

एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥

एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

न जायते म्रियते वा विपश्चिन्

नायं कुतश्चिन्न बभूव कश्चित् ।

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ॥ १८ ॥

हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।

उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९ ॥

अणोरणीयान्महतो महीया-

नात्माऽस्य जन्तोर्निहितो गुहायाम् ।

तमक्रतुः पश्यति वीतशोको

धातुप्रसादान्महिमानमात्मनः ॥ २० ॥

आसीनो दूरं व्रजति शयानो याति सर्वतः ।

कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

नायमात्मा प्रवचनेन लभ्यो

न मेधया न बहुना श्रुतेन ।

यमेवैष वृणुते तेन लभ्यः

तस्यैष आत्मा विवृणुते तनूँ स्वाम् ॥ २३ ॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।

नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।

मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥

इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥

anyacchreyo’nyadutaiva preyaste ubhe nānārthe puruṣam̐ sinītaḥ ।

tayoḥ śreya ādadānasya sādhu

bhavati hīyate’rthādya u preyo vṛṇīte ॥ 1 ॥

śreyaśca preyaśca manuṣyametaḥ

tau samparītya vivinakti dhīraḥ ।

śreyo hi dhīro’bhi preyaso vṛṇīte

preyo mando yogakṣemādvṛṇīte ॥ 2 ॥

sa tvaṃ priyānpriyarūpāṃśca kāmān

abhidhyāyannaciketo’tyasrākṣīḥ ।

naitāṃ sṛṅkāṃ vittamayīmavāpto

yasyāṃ majjanti bahavo manuṣyāḥ ॥ 3 ॥

dūramete viparīte viṣūcī

avidyā yā ca vidyeti jñātā ।

vidyābhīpsinaṃ naciketasaṃ manye

na tvā kāmā bahavo’lolupanta ॥ 4 ॥

avidyāyāmantare vartamānāḥ

svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ ।

dandramyamāṇāḥ pariyanti mūḍhā

andhenaiva nīyamānā yathāndhāḥ ॥ 5 ॥

na sāmparāyaḥ pratibhāti bālaṃ

pramādyantaṃ vittamohena mūḍham ।

ayaṃ loko nāsti para iti mānī

punaḥ punarvaśamāpadyate me ॥ 6 ॥

śravaṇāyāpi bahubhiryo na labhyaḥ

śṛṇvanto’pi bahavo yaṃ na vidyuḥ ।

āścaryo vaktā kuśalo’sya labdhā

āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7 ॥

na nareṇāvareṇa prokta eṣa

suvijñeyo bahudhā cintyamānaḥ ।

ananyaprokte gatiratra nāsti

aṇīyān hyatarkyamaṇupramāṇāt ॥ 8 ॥

naiṣā tarkeṇa matirāpaneyā

proktānyenaiva sujñānāya preṣṭha ।

yāṃ tvamāpaḥ satyadhṛtirbatāsi

tvādṛṅno bhūyānnaciketaḥ praṣṭā ॥ 9 ॥

jānāmyahaṃ śevadhirityanityaṃ

na hyadhruvaiḥ prāpyate hi dhruvaṃ tat ।

tato mayā nāciketaścito’gniḥ

anityairdravyaiḥ prāptavānasmi nityam ॥ 10 ॥

kāmasyāptiṃ jagataḥ pratiṣṭhāṃ

kratorānantyamabhayasya pāram ।

stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā

dhṛtyā dhīro naciketo’tyasrākṣīḥ ॥ 11 ॥

taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ

guhāhitaṃ gahvareṣṭhaṃ purāṇam ।

adhyātmayogādhigamena devaṃ

matvā dhīro harṣaśokau jahāti ॥ 12 ॥

etacchrutvā samparigṛhya martyaḥ

pravṛhya dharmyamaṇumetamāpya ।

sa modate modanīyam̐ hi labdhvā

vivṛtam̐ sadma naciketasaṃ manye ॥ 13 ॥

anyatra dharmādanyatrādharmā-

danyatrāsmātkṛtākṛtāt ।

anyatra bhūtācca bhavyācca

yattatpaśyasi tadvada ॥ 14 ॥

sarve vedā yatpadamāmananti

tapām̐si sarvāṇi ca yadvadanti ।

yadicchanto brahmacaryaṃ caranti

tatte padam̐ saṃgraheṇa bravīmyomityetat ॥ 15 ॥

etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param ।

etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat ॥ 16 ॥

etadālambanam̐ śreṣṭhametadālambanaṃ param ।

etadālambanaṃ jñātvā brahmaloke mahīyate ॥ 17 ॥

na jāyate mriyate vā vipaścin

nāyaṃ kutaścinna babhūva kaścit ।

ajo nityaḥ śāśvato’yaṃ purāṇo

na hanyate hanyamāne śarīre ॥ 18 ॥

hantā cenmanyate hantum̐ hataścenmanyate hatam ।

ubhau tau na vijānīto nāyam̐ hanti na hanyate ॥ 19 ॥

aṇoraṇīyānmahato mahīyā-

nātmā’sya jantornihito guhāyām ।

tamakratuḥ paśyati vītaśoko

dhātuprasādānmahimānamātmanaḥ ॥ 20 ॥

āsīno dūraṃ vrajati śayāno yāti sarvataḥ ।

kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati ॥ 21 ॥

aśarīram̐ śarīreṣvanavastheṣvavasthitam ।

mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥ 22 ॥

nāyamātmā pravacanena labhyo

na medhayā na bahunā śrutena ।

yamevaiṣa vṛṇute tena labhyaḥ

tasyaiṣa ātmā vivṛṇute tanūm̐ svām ॥ 23 ॥

nāvirato duścaritānnāśānto nāsamāhitaḥ ।

nāśāntamānaso vā’pi prajñānenainamāpnuyāt ॥ 24 ॥

yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ ।

mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ ॥ 25 ॥

iti kāṭhakopaniṣadi prathamādhyāye dvitīyā vallī ॥

प्रथमोध्यायः/तृतीयवल्ली​

prathamodhyāyaḥ/tṛtīyavallī

ऋतं पिबन्तौ सुकृतस्य लोके

गुहां प्रविष्टौ परमे परार्धे ।

छायातपौ ब्रह्मविदो वदन्ति

पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १ ॥

यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।

अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २ ॥

आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥

इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५ ॥

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।

न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७ ॥

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।

स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८ ॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।

सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११ ॥

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२ ॥

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।

ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३ ॥

उत्तिष्ठत जाग्रत

प्राप्य वरान्निबोधत ।

क्षुरस्य धारा निशिता दुरत्यया

दुर्गं पथस्तत्कवयो वदन्ति ॥ १४ ॥

अशब्दमस्पर्शमरूपमव्ययं

तथाऽरसं नित्यमगन्धवच्च यत् ।

अनाद्यनन्तं महतः परं ध्रुवं

निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५ ॥

नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।

उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥

य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।

प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।

तदानन्त्याय कल्पत इति ॥ १७ ॥

इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥

ṛtaṃ pibantau sukṛtasya loke

guhāṃ praviṣṭau parame parārdhe ।

chāyātapau brahmavido vadanti

pañcāgnayo ye ca triṇāciketāḥ ॥ 1 ॥

yaḥ seturījānānāmakṣaraṃ brahma yat param ।

abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi ॥ 2 ॥

ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu ।

buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca ॥ 3 ॥

indriyāṇi hayānāhurviṣayām̐ steṣu gocarān ।

ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ ॥ 4 ॥

yastvavijñānavānbhavatyayuktena manasā sadā ।

tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5 ॥

yastu vijñānavānbhavati yuktena manasā sadā ।

tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6 ॥

yastvavijñānavānbhavatyamanaskaḥ sadā’śuciḥ ।

na sa tatpadamāpnoti saṃsāraṃ cādhigacchati ॥ 7 ॥

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ ।

sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 8 ॥

vijñānasārathiryastu manaḥ pragrahavānnaraḥ ।

so’dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam ॥ 9 ॥

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ ।

manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10 ॥

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ ।

puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ ॥ 11 ॥

eṣa sarveṣu bhūteṣu gūḍho”tmā na prakāśate ।

dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ 12 ॥

yacchedvāṅmanasī prājñastadyacchejjñāna ātmani ।

jñānamātmani mahati niyacchettadyacchecchānta ātmani ॥ 13 ॥

uttiṣṭhata jāgrata

prāpya varānnibodhata ।

kṣurasya dhārā niśitā duratyayā

durgaṃ pathastatkavayo vadanti ॥ 14 ॥

aśabdamasparśamarūpamavyayaṃ

tathā’rasaṃ nityamagandhavacca yat ।

anādyanantaṃ mahataḥ paraṃ dhruvaṃ

nicāyya tanmṛtyumukhāt pramucyate ॥ 15 ॥

nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam ।

uktvā śrutvā ca medhāvī brahmaloke mahīyate ॥ 16 ॥

ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi ।

prayataḥ śrāddhakāle vā tadānantyāya kalpate ।

tadānantyāya kalpata iti ॥ 17 ॥

iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ॥

द्वितीयोध्यायः/प्रथमवल्ली

dvitīyodhyāyaḥ/prathamavallī

पराञ्चि खानि व्यतृणत् स्वयम्भू-

स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।

कश्चिद्धीरः प्रत्यगात्मानमैक्ष-

दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥

पराचः कामाननुयन्ति बाला-

स्ते मृत्योर्यन्ति विततस्य पाशम् ।

अथ धीरा अमृतत्वं विदित्वा

ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥

येन रूपं रसं गन्धं शब्दान् स्पर्शाँश्च मैथुनान् ।

एतेनैव विजानाति किमत्र परिशिष्यते ।

एतद्वै तत् ॥ ३ ॥

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४ ॥

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।

एतद्वै तत् ॥ ५ ॥

यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत ।

एतद्वै तत् ॥ ६ ॥

या प्राणेन संभवत्यदितिर्देवतामयी ।

गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत ।

एतद्वै तत् ॥ ७ ॥

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।

दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।

एतद्वै तत् ॥ ८ ॥

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।

तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन ।

एतद्वै तत् ॥ ९ ॥

यदेवेह तदमुत्र यदमुत्र तदन्विह ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।

मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११ ॥

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।

एतद्वै तत् ॥ १२ ॥

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।

ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ।

एतद्वै तत् ॥ १३ ॥

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४ ॥

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।

एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५ ॥

इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥

parāñci khāni vyatṛṇat svayambhū-

stasmātparāṅpaśyati nāntarātman ।

kaściddhīraḥ pratyagātmānamaikṣa-

dāvṛttacakṣuramṛtatvamicchan ॥ 1 ॥

parācaḥ kāmānanuyanti bālā-

ste mṛtyoryanti vitatasya pāśam ।

atha dhīrā amṛtatvaṃ viditvā

dhruvamadhruveṣviha na prārthayante ॥ 2 ॥

yena rūpaṃ rasaṃ gandhaṃ śabdān sparśām̐śca maithunān ।

etenaiva vijānāti kimatra pariśiṣyate ।

etadvai tat ॥ 3 ॥

svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati ।

mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥ 4 ॥

ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt ।

īśānaṃ bhūtabhavyasya na tato vijugupsate ।

etadvai tat ॥ 5 ॥

yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata ।

guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata ।

etadvai tat ॥ 6 ॥

yā prāṇena saṃbhavatyaditirdevatāmayī ।

guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata ।

etadvai tat ॥ 7 ॥

araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ ।

dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ ।

etadvai tat ॥ 8 ॥

yataścodeti sūryo’staṃ yatra ca gacchati ।

taṃ devāḥ sarve’rpitāstadu nātyeti kaścana ।

etadvai tat ॥ 9 ॥

yadeveha tadamutra yadamutra tadanviha ।

mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 10 ॥

manasaivedamāptavyaṃ neha nānā’sti kiṃcana ।

mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati ॥ 11 ॥

aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati ।

īśānaṃ bhūtabhavyasya na tato vijugupsate ।

etadvai tat ॥ 12 ॥

aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ ।

īśāno bhūtabhavyasya sa evādya sa u śvaḥ ।

etadvai tat ॥ 13 ॥

yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati ।

evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati ॥ 14 ॥

yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati ।

evaṃ munervijānata ātmā bhavati gautama ॥ 15 ॥

iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ॥

द्वितीयोध्यायः/द्वितीयवल्ली

dvitīyodhyāyaḥ/dvitīyavallī

पुरमेकादशद्वारमजस्यावक्रचेतसः ।

अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते ।

एतद्वै तत् ॥ १ ॥

हँसः शुचिषद्वसुरान्तरिक्षसद्-

होता वेदिषदतिथिर्दुरोणसत् ।

नृषद्वरसदृतसद्व्योमसद्

अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।

मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।

देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ।

एतद्वै तत् ॥ ४ ॥

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५ ॥

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।

यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।

तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।

एतद्वै तत् ॥ ८ ॥

अग्निर्यथैको भुवनं प्रविष्टो

रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा

रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥

वायुर्यथैको भुवनं प्रविष्टो

रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा

रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥

सूर्यो यथा सर्वलोकस्य चक्षुः

न लिप्यते चाक्षुषैर्बाह्यदोषैः ।

एकस्तथा सर्वभूतान्तरात्मा

न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥

एको वशी सर्वभूतान्तरात्मा

एकं रूपं बहुधा यः करोति ।

तमात्मस्थं येऽनुपश्यन्ति धीराः

तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥

नित्योऽनित्यानां चेतनश्चेतनानाम्

एको बहूनां यो विदधाति कामान् ।

तमात्मस्थं येऽनुपश्यन्ति धीराः

तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३ ॥

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।

कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥

न तत्र सूर्यो भाति न चन्द्रतारकं

नेमा विद्युतो भान्ति कुतोऽयमग्निः ।

तमेव भान्तमनुभाति सर्वं

तस्य भासा सर्वमिदं विभाति ॥ १५ ॥

इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥

puramekādaśadvāramajasyāvakracetasaḥ ।

anuṣṭhāya na śocati vimuktaśca vimucyate ।

etadvai tat ॥ 1 ॥

ham̐saḥ śuciṣadvasurāntarikṣasad-

hotā vediṣadatithirduroṇasat ।

nṛṣadvarasadṛtasadvyomasad

abjā gojā ṛtajā adrijā ṛtaṃ bṛhat ॥ 2 ॥

ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati ।

madhye vāmanamāsīnaṃ viśve devā upāsate ॥ 3 ॥

asya visraṃsamānasya śarīrasthasya dehinaḥ ।

dehādvimucyamānasya kimatra pariśiṣyate ।

etadvai tat ॥ 4 ॥

na prāṇena nāpānena martyo jīvati kaścana ।

itareṇa tu jīvanti yasminnetāvupāśritau ॥ 5 ॥

hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam ।

yathā ca maraṇaṃ prāpya ātmā bhavati gautama ॥ 6 ॥

yonimanye prapadyante śarīratvāya dehinaḥ ।

sthāṇumanye’nusaṃyanti yathākarma yathāśrutam ॥ 7 ॥

ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ ।

tadeva śukraṃ tadbrahma tadevāmṛtamucyate ।

tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana ।

etadvai tat ॥ 8 ॥

agniryathaiko bhuvanaṃ praviṣṭo

rūpaṃ rūpaṃ pratirūpo babhūva ।

ekastathā sarvabhūtāntarātmā

rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 9 ॥

vāyuryathaiko bhuvanaṃ praviṣṭo

rūpaṃ rūpaṃ pratirūpo babhūva ।

ekastathā sarvabhūtāntarātmā

rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 10 ॥

sūryo yathā sarvalokasya cakṣuḥ

na lipyate cākṣuṣairbāhyadoṣaiḥ ।

ekastathā sarvabhūtāntarātmā

na lipyate lokaduḥkhena bāhyaḥ ॥ 11 ॥

eko vaśī sarvabhūtāntarātmā

ekaṃ rūpaṃ bahudhā yaḥ karoti ।

tamātmasthaṃ ye’nupaśyanti dhīrāḥ

teṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12 ॥

nityo’nityānāṃ cetanaścetanānām

eko bahūnāṃ yo vidadhāti kāmān ।

tamātmasthaṃ ye’nupaśyanti dhīrāḥ

teṣāṃ śāntiḥ śāśvatī netareṣām ॥ 13 ॥

tadetaditi manyante’nirdeśyaṃ paramaṃ sukham ।

kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā ॥ 14 ॥

na tatra sūryo bhāti na candratārakaṃ

nemā vidyuto bhānti kuto’yamagniḥ ।

tameva bhāntamanubhāti sarvaṃ

tasya bhāsā sarvamidaṃ vibhāti ॥ 15 ॥

iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ॥

द्वितीयोध्यायः/तृतीयवल्ली

dvitīyodhyāyaḥ/tṛtīyavallī

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।

तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ।

एतद्वै तत् ॥ १ ॥

यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥

भयादस्याग्निस्तपति भयात्तपति सूर्यः ।

भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥

इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।

ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।

यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके

छायातपयोरिव ब्रह्मलोके ॥ ५ ॥

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।

सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।

यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८ ॥

न संदृशे तिष्ठति रूपमस्य

न चक्षुषा पश्यति कश्चनैनम् ।

हृदा मनीषा मनसाऽभिक्लृप्तो

य एतद्विदुरमृतास्ते भवन्ति ॥ ९ ॥

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।

बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १० ॥

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४ ॥

यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।

अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५ ॥

शतं चैका च हृदयस्य नाड्य-

स्तासां मूर्धानमभिनिःसृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति

विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा

सदा जनानां हृदये संनिविष्टः ।

तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।

तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा

विद्यामेतां योगविधिं च कृत्स्नम् ।

ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-

रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥

सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९ ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥

ūrdhvamūlo’vākśākha eṣo’śvatthaḥ sanātanaḥ ।

tadeva śukraṃ tadbrahma tadevāmṛtamucyate ।

tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana ।

etadvai tat ॥ 1 ॥

yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam ।

mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti ॥ 2 ॥

bhayādasyāgnistapati bhayāttapati sūryaḥ ।

bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ॥ 3 ॥

iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ ।

tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥ 4 ॥

yathā”darśe tathā”tmani yathā svapne tathā pitṛloke ।

yathā’psu parīva dadṛśe tathā gandharvaloke

chāyātapayoriva brahmaloke ॥ 5 ॥

indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat ।

pṛthagutpadyamānānāṃ matvā dhīro na śocati ॥ 6 ॥

indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam ।

sattvādadhi mahānātmā mahato’vyaktamuttamam ॥ 7 ॥

avyaktāttu paraḥ puruṣo vyāpako’liṅga eva ca ।

yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati ॥ 8 ॥

na saṃdṛśe tiṣṭhati rūpamasya

na cakṣuṣā paśyati kaścanainam ।

hṛdā manīṣā manasā’bhiklṛpto

ya etadviduramṛtāste bhavanti ॥ 9 ॥

yadā pañcāvatiṣṭhante jñānāni manasā saha ।

buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim ॥ 10 ॥

tāṃ yogamiti manyante sthirāmindriyadhāraṇām ।

apramattastadā bhavati yogo hi prabhavāpyayau ॥ 11 ॥

naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā ।

astīti bruvato’nyatra kathaṃ tadupalabhyate ॥ 12 ॥

astītyevopalabdhavyastattvabhāvena cobhayoḥ ।

astītyevopalabdhasya tattvabhāvaḥ prasīdati ॥ 13 ॥

yadā sarve pramucyante kāmā ye’sya hṛdi śritāḥ ।

atha martyo’mṛto bhavatyatra brahma samaśnute ॥ 14 ॥

yathā sarve prabhidyante hṛdayasyeha granthayaḥ ।

atha martyo’mṛto bhavatyetāvaddhyanuśāsanam ॥ 15 ॥

śataṃ caikā ca hṛdayasya nāḍya-

stāsāṃ mūrdhānamabhiniḥsṛtaikā ।

tayordhvamāyannamṛtatvameti

viṣvaṅṅanyā utkramaṇe bhavanti ॥ 16 ॥

aṅguṣṭhamātraḥ puruṣo’ntarātmā

sadā janānāṃ hṛdaye saṃniviṣṭaḥ ।

taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa ।

taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti ॥ 17 ॥

mṛtyuproktāṃ naciketo’tha labdhvā

vidyāmetāṃ yogavidhiṃ ca kṛtsnam ।

brahmaprāpto virajo’bhūdvimṛtyu-

ranyo’pyevaṃ yo vidadhyātmameva ॥ 18 ॥

saha nāvavatu ।

saha nau bhunaktu ।

saha vīryaṃ karavāvahai ।

tejasvināvadhītamastu mā vidviṣāvahai ॥ 19 ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī ॥